B 269-22 Pradoṣamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 269/22
Title: Pradoṣamāhātmya
Dimensions: 34 x 9.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/220
Remarks:
Reel No. B 269-22 Inventory No. 53692
Reel No.: B 269/22
Title Pradoṣamāhātmya
Remarks assigned to the Skanda-brahmottarapurāṇa.
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian Paper
State incomplete
Size 34.0 x 9.8 cm
Folios 6
Lines per Folio 8
Foliation figures in the both-hand margin of the verso
Place of Deposit NAK
Accession No. 1/220
Manuscript Features
Available folios 26-31,
Excerpts
Beginning
…tha pāyasanai vedyaṃ saghṛtaṃ sopadaṃśakaṃ |
modakāpūpasaṃyuktaṃ śarkkarāguḍasaṃyutaṃ |
madhunāktaṃ dadhiyutaṃ jalapānasamanvitaṃ |
te naiva haviṣā vahnau juhuyān mantra bhāvitaḥ |
āgamoktena vidhinā guruvākyanimantritaḥ |
naivedyaṃ sa bhuvorūpaṃ datvātāmbūlam uttamaṃ |
dhūpaṃ nirājanaṃ ⟪deveśa puṣpa mātreṇa tuṣyati ⟫ ramyaṃ chatraṃ darppaṇam uttamaṃ |
samarppayitvā vidhi[[nā]]n maṃtrair vvaidikatāntrikaiḥ | (fol. 26r1–3)
«Sub: colophon:»
iti śrīskandapurāṇe brahmottarakhaṇḍe pradoṣamahimāvarṇṇaṃ nāma saptamo ʼdhyāyaḥ || 7 || (fol. 30r6–7)
End
itthaṃ sīmantinī samyag anuśāsyam unesmatī |
yayau sāpi varārohā rājaputrī tathāpi ca |
damayantyā narasyāsīd indrasenāhvayaḥ sūtaḥ |
tasyacandrāṅgado nāma putro ʼ bhūc candrasaṃnibhaḥ |
citravarmmānṛpaśreṣṭhaṃ tam āhūya nṛpātmajaṃ |
kanyāṃ sīmantinīn tasmai prayachad gurvvanujñayā ||
sobhūt mahotsavas tatra tasyā udvāhaparvvaṇi |
yatra sarvva mahīśānāṃ ... (fol. 31v6–8)
Microfilm Details
Reel No.:B 269/22
Date of Filming 28-04-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-04-2004
Bibliography