B 269-22 Pradoṣamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 269/22
Title: Pradoṣamāhātmya
Dimensions: 34 x 9.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/220
Remarks:


Reel No. B 269-22 Inventory No. 53692

Reel No.: B 269/22

Title Pradoṣamāhātmya

Remarks assigned to the Skanda-brahmottarapurāṇa.

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete

Size 34.0 x 9.8 cm

Folios 6

Lines per Folio 8

Foliation figures in the both-hand margin of the verso 

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Available folios 26-31,

Excerpts

Beginning

…tha pāyasanai vedyaṃ saghṛtaṃ sopadaṃśakaṃ |

modakāpūpasaṃyuktaṃ śarkkarāguḍasaṃyutaṃ |

madhunāktaṃ dadhiyutaṃ jalapānasamanvitaṃ |

te naiva haviṣā vahnau juhuyān mantra bhāvitaḥ |

āgamoktena vidhinā guruvākyanimantritaḥ |

naivedyaṃ sa bhuvorūpaṃ datvātāmbūlam uttamaṃ |

dhūpaṃ nirājanaṃ ⟪deveśa puṣpa mātreṇa tuṣyati ⟫ ramyaṃ chatraṃ darppaṇam uttamaṃ |

samarppayitvā vidhi[[nā]]n maṃtrair vvaidikatāntrikaiḥ | (fol. 26r1–3)

«Sub: colophon:»

iti śrīskandapurāṇe brahmottarakhaṇḍe pradoṣamahimāvarṇṇaṃ nāma saptamo ʼdhyāyaḥ || 7 || (fol. 30r6–7)

End

itthaṃ sīmantinī samyag anuśāsyam unesmatī |

yayau sāpi varārohā rājaputrī tathāpi ca |

damayantyā narasyāsīd indrasenāhvayaḥ sūtaḥ |

tasyacandrāṅgado nāma putro ʼ bhūc candrasaṃnibhaḥ |

citravarmmānṛpaśreṣṭhaṃ tam āhūya nṛpātmajaṃ |

kanyāṃ sīmantinīn tasmai prayachad gurvvanujñayā ||

sobhūt mahotsavas tatra tasyā udvāhaparvvaṇi |

yatra sarvva mahīśānāṃ ... (fol. 31v6–8)

Microfilm Details

Reel No.:B 269/22

Date of Filming 28-04-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-04-2004

Bibliography